शेमुषी प्रथमो भागः
पाठसद्दî पाठनाम
मलम्  
प्रथमः पाठः    भारतीवसन्तगीतिः,
द्वितीयः पाठः    स्वर्णकाकः 
तृतीयः पाठः    गोदोहनम्,
चतुर्थः पाठः    सूक्तिमौक्तिकम्,
प´चमः पाठः    भ्रान्तो बालः,
षष्ठः पाठः        लौहतुला,
सप्तमः पाठः    सिकतासेतुः,
अष्टमः पाठः    जटायोः शौर्यम्,
नवमः पाठः    पर्यावरणम्,
दशमः पाठः    वाङ्मनः प्राणस्वरूपम्
व्याकरणवीथिः
स अध्यायानुसार बहुविकल्पीय प्रश्न
Excellent as described in the picture. Outstanding quality.